Declension table of ?vīraśaivānandacandrikā

Deva

FeminineSingularDualPlural
Nominativevīraśaivānandacandrikā vīraśaivānandacandrike vīraśaivānandacandrikāḥ
Vocativevīraśaivānandacandrike vīraśaivānandacandrike vīraśaivānandacandrikāḥ
Accusativevīraśaivānandacandrikām vīraśaivānandacandrike vīraśaivānandacandrikāḥ
Instrumentalvīraśaivānandacandrikayā vīraśaivānandacandrikābhyām vīraśaivānandacandrikābhiḥ
Dativevīraśaivānandacandrikāyai vīraśaivānandacandrikābhyām vīraśaivānandacandrikābhyaḥ
Ablativevīraśaivānandacandrikāyāḥ vīraśaivānandacandrikābhyām vīraśaivānandacandrikābhyaḥ
Genitivevīraśaivānandacandrikāyāḥ vīraśaivānandacandrikayoḥ vīraśaivānandacandrikāṇām
Locativevīraśaivānandacandrikāyām vīraśaivānandacandrikayoḥ vīraśaivānandacandrikāsu

Adverb -vīraśaivānandacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria