Declension table of ?vīraśaivāmṛtapurāṇa

Deva

NeuterSingularDualPlural
Nominativevīraśaivāmṛtapurāṇam vīraśaivāmṛtapurāṇe vīraśaivāmṛtapurāṇāni
Vocativevīraśaivāmṛtapurāṇa vīraśaivāmṛtapurāṇe vīraśaivāmṛtapurāṇāni
Accusativevīraśaivāmṛtapurāṇam vīraśaivāmṛtapurāṇe vīraśaivāmṛtapurāṇāni
Instrumentalvīraśaivāmṛtapurāṇena vīraśaivāmṛtapurāṇābhyām vīraśaivāmṛtapurāṇaiḥ
Dativevīraśaivāmṛtapurāṇāya vīraśaivāmṛtapurāṇābhyām vīraśaivāmṛtapurāṇebhyaḥ
Ablativevīraśaivāmṛtapurāṇāt vīraśaivāmṛtapurāṇābhyām vīraśaivāmṛtapurāṇebhyaḥ
Genitivevīraśaivāmṛtapurāṇasya vīraśaivāmṛtapurāṇayoḥ vīraśaivāmṛtapurāṇānām
Locativevīraśaivāmṛtapurāṇe vīraśaivāmṛtapurāṇayoḥ vīraśaivāmṛtapurāṇeṣu

Compound vīraśaivāmṛtapurāṇa -

Adverb -vīraśaivāmṛtapurāṇam -vīraśaivāmṛtapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria