Declension table of ?vīraśaivāgama

Deva

MasculineSingularDualPlural
Nominativevīraśaivāgamaḥ vīraśaivāgamau vīraśaivāgamāḥ
Vocativevīraśaivāgama vīraśaivāgamau vīraśaivāgamāḥ
Accusativevīraśaivāgamam vīraśaivāgamau vīraśaivāgamān
Instrumentalvīraśaivāgamena vīraśaivāgamābhyām vīraśaivāgamaiḥ vīraśaivāgamebhiḥ
Dativevīraśaivāgamāya vīraśaivāgamābhyām vīraśaivāgamebhyaḥ
Ablativevīraśaivāgamāt vīraśaivāgamābhyām vīraśaivāgamebhyaḥ
Genitivevīraśaivāgamasya vīraśaivāgamayoḥ vīraśaivāgamānām
Locativevīraśaivāgame vīraśaivāgamayoḥ vīraśaivāgameṣu

Compound vīraśaivāgama -

Adverb -vīraśaivāgamam -vīraśaivāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria