Declension table of vīraśaiva

Deva

MasculineSingularDualPlural
Nominativevīraśaivaḥ vīraśaivau vīraśaivāḥ
Vocativevīraśaiva vīraśaivau vīraśaivāḥ
Accusativevīraśaivam vīraśaivau vīraśaivān
Instrumentalvīraśaivena vīraśaivābhyām vīraśaivaiḥ vīraśaivebhiḥ
Dativevīraśaivāya vīraśaivābhyām vīraśaivebhyaḥ
Ablativevīraśaivāt vīraśaivābhyām vīraśaivebhyaḥ
Genitivevīraśaivasya vīraśaivayoḥ vīraśaivānām
Locativevīraśaive vīraśaivayoḥ vīraśaiveṣu

Compound vīraśaiva -

Adverb -vīraśaivam -vīraśaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria