Declension table of ?vīrayogavaha

Deva

NeuterSingularDualPlural
Nominativevīrayogavaham vīrayogavahe vīrayogavahāṇi
Vocativevīrayogavaha vīrayogavahe vīrayogavahāṇi
Accusativevīrayogavaham vīrayogavahe vīrayogavahāṇi
Instrumentalvīrayogavaheṇa vīrayogavahābhyām vīrayogavahaiḥ
Dativevīrayogavahāya vīrayogavahābhyām vīrayogavahebhyaḥ
Ablativevīrayogavahāt vīrayogavahābhyām vīrayogavahebhyaḥ
Genitivevīrayogavahasya vīrayogavahayoḥ vīrayogavahāṇām
Locativevīrayogavahe vīrayogavahayoḥ vīrayogavaheṣu

Compound vīrayogavaha -

Adverb -vīrayogavaham -vīrayogavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria