Declension table of ?vīrayogasaha

Deva

NeuterSingularDualPlural
Nominativevīrayogasaham vīrayogasahe vīrayogasahāni
Vocativevīrayogasaha vīrayogasahe vīrayogasahāni
Accusativevīrayogasaham vīrayogasahe vīrayogasahāni
Instrumentalvīrayogasahena vīrayogasahābhyām vīrayogasahaiḥ
Dativevīrayogasahāya vīrayogasahābhyām vīrayogasahebhyaḥ
Ablativevīrayogasahāt vīrayogasahābhyām vīrayogasahebhyaḥ
Genitivevīrayogasahasya vīrayogasahayoḥ vīrayogasahānām
Locativevīrayogasahe vīrayogasahayoḥ vīrayogasaheṣu

Compound vīrayogasaha -

Adverb -vīrayogasaham -vīrayogasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria