Declension table of ?vīraviplāvaka

Deva

MasculineSingularDualPlural
Nominativevīraviplāvakaḥ vīraviplāvakau vīraviplāvakāḥ
Vocativevīraviplāvaka vīraviplāvakau vīraviplāvakāḥ
Accusativevīraviplāvakam vīraviplāvakau vīraviplāvakān
Instrumentalvīraviplāvakena vīraviplāvakābhyām vīraviplāvakaiḥ vīraviplāvakebhiḥ
Dativevīraviplāvakāya vīraviplāvakābhyām vīraviplāvakebhyaḥ
Ablativevīraviplāvakāt vīraviplāvakābhyām vīraviplāvakebhyaḥ
Genitivevīraviplāvakasya vīraviplāvakayoḥ vīraviplāvakānām
Locativevīraviplāvake vīraviplāvakayoḥ vīraviplāvakeṣu

Compound vīraviplāvaka -

Adverb -vīraviplāvakam -vīraviplāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria