Declension table of ?vīravikrama

Deva

MasculineSingularDualPlural
Nominativevīravikramaḥ vīravikramau vīravikramāḥ
Vocativevīravikrama vīravikramau vīravikramāḥ
Accusativevīravikramam vīravikramau vīravikramān
Instrumentalvīravikrameṇa vīravikramābhyām vīravikramaiḥ vīravikramebhiḥ
Dativevīravikramāya vīravikramābhyām vīravikramebhyaḥ
Ablativevīravikramāt vīravikramābhyām vīravikramebhyaḥ
Genitivevīravikramasya vīravikramayoḥ vīravikramāṇām
Locativevīravikrame vīravikramayoḥ vīravikrameṣu

Compound vīravikrama -

Adverb -vīravikramam -vīravikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria