Declension table of ?vīravid

Deva

MasculineSingularDualPlural
Nominativevīravit vīravidau vīravidaḥ
Vocativevīravit vīravidau vīravidaḥ
Accusativevīravidam vīravidau vīravidaḥ
Instrumentalvīravidā vīravidbhyām vīravidbhiḥ
Dativevīravide vīravidbhyām vīravidbhyaḥ
Ablativevīravidaḥ vīravidbhyām vīravidbhyaḥ
Genitivevīravidaḥ vīravidoḥ vīravidām
Locativevīravidi vīravidoḥ vīravitsu

Compound vīravit -

Adverb -vīravit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria