Declension table of ?vīravetasa

Deva

MasculineSingularDualPlural
Nominativevīravetasaḥ vīravetasau vīravetasāḥ
Vocativevīravetasa vīravetasau vīravetasāḥ
Accusativevīravetasam vīravetasau vīravetasān
Instrumentalvīravetasena vīravetasābhyām vīravetasaiḥ vīravetasebhiḥ
Dativevīravetasāya vīravetasābhyām vīravetasebhyaḥ
Ablativevīravetasāt vīravetasābhyām vīravetasebhyaḥ
Genitivevīravetasasya vīravetasayoḥ vīravetasānām
Locativevīravetase vīravetasayoḥ vīravetaseṣu

Compound vīravetasa -

Adverb -vīravetasam -vīravetasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria