Declension table of ?vīravatsā

Deva

FeminineSingularDualPlural
Nominativevīravatsā vīravatse vīravatsāḥ
Vocativevīravatse vīravatse vīravatsāḥ
Accusativevīravatsām vīravatse vīravatsāḥ
Instrumentalvīravatsayā vīravatsābhyām vīravatsābhiḥ
Dativevīravatsāyai vīravatsābhyām vīravatsābhyaḥ
Ablativevīravatsāyāḥ vīravatsābhyām vīravatsābhyaḥ
Genitivevīravatsāyāḥ vīravatsayoḥ vīravatsānām
Locativevīravatsāyām vīravatsayoḥ vīravatsāsu

Adverb -vīravatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria