Declension table of ?vīravatī

Deva

FeminineSingularDualPlural
Nominativevīravatī vīravatyau vīravatyaḥ
Vocativevīravati vīravatyau vīravatyaḥ
Accusativevīravatīm vīravatyau vīravatīḥ
Instrumentalvīravatyā vīravatībhyām vīravatībhiḥ
Dativevīravatyai vīravatībhyām vīravatībhyaḥ
Ablativevīravatyāḥ vīravatībhyām vīravatībhyaḥ
Genitivevīravatyāḥ vīravatyoḥ vīravatīnām
Locativevīravatyām vīravatyoḥ vīravatīṣu

Compound vīravati - vīravatī -

Adverb -vīravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria