Declension table of ?vīravatā

Deva

FeminineSingularDualPlural
Nominativevīravatā vīravate vīravatāḥ
Vocativevīravate vīravate vīravatāḥ
Accusativevīravatām vīravate vīravatāḥ
Instrumentalvīravatayā vīravatābhyām vīravatābhiḥ
Dativevīravatāyai vīravatābhyām vīravatābhyaḥ
Ablativevīravatāyāḥ vīravatābhyām vīravatābhyaḥ
Genitivevīravatāyāḥ vīravatayoḥ vīravatānām
Locativevīravatāyām vīravatayoḥ vīravatāsu

Adverb -vīravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria