Declension table of ?vīravarman

Deva

MasculineSingularDualPlural
Nominativevīravarmā vīravarmāṇau vīravarmāṇaḥ
Vocativevīravarman vīravarmāṇau vīravarmāṇaḥ
Accusativevīravarmāṇam vīravarmāṇau vīravarmaṇaḥ
Instrumentalvīravarmaṇā vīravarmabhyām vīravarmabhiḥ
Dativevīravarmaṇe vīravarmabhyām vīravarmabhyaḥ
Ablativevīravarmaṇaḥ vīravarmabhyām vīravarmabhyaḥ
Genitivevīravarmaṇaḥ vīravarmaṇoḥ vīravarmaṇām
Locativevīravarmaṇi vīravarmaṇoḥ vīravarmasu

Compound vīravarma -

Adverb -vīravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria