Declension table of ?vīravarapratāpa

Deva

MasculineSingularDualPlural
Nominativevīravarapratāpaḥ vīravarapratāpau vīravarapratāpāḥ
Vocativevīravarapratāpa vīravarapratāpau vīravarapratāpāḥ
Accusativevīravarapratāpam vīravarapratāpau vīravarapratāpān
Instrumentalvīravarapratāpena vīravarapratāpābhyām vīravarapratāpaiḥ vīravarapratāpebhiḥ
Dativevīravarapratāpāya vīravarapratāpābhyām vīravarapratāpebhyaḥ
Ablativevīravarapratāpāt vīravarapratāpābhyām vīravarapratāpebhyaḥ
Genitivevīravarapratāpasya vīravarapratāpayoḥ vīravarapratāpānām
Locativevīravarapratāpe vīravarapratāpayoḥ vīravarapratāpeṣu

Compound vīravarapratāpa -

Adverb -vīravarapratāpam -vīravarapratāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria