Declension table of ?vīravakṣaṇā

Deva

FeminineSingularDualPlural
Nominativevīravakṣaṇā vīravakṣaṇe vīravakṣaṇāḥ
Vocativevīravakṣaṇe vīravakṣaṇe vīravakṣaṇāḥ
Accusativevīravakṣaṇām vīravakṣaṇe vīravakṣaṇāḥ
Instrumentalvīravakṣaṇayā vīravakṣaṇābhyām vīravakṣaṇābhiḥ
Dativevīravakṣaṇāyai vīravakṣaṇābhyām vīravakṣaṇābhyaḥ
Ablativevīravakṣaṇāyāḥ vīravakṣaṇābhyām vīravakṣaṇābhyaḥ
Genitivevīravakṣaṇāyāḥ vīravakṣaṇayoḥ vīravakṣaṇānām
Locativevīravakṣaṇāyām vīravakṣaṇayoḥ vīravakṣaṇāsu

Adverb -vīravakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria