Declension table of ?vīravakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevīravakṣaṇam vīravakṣaṇe vīravakṣaṇāni
Vocativevīravakṣaṇa vīravakṣaṇe vīravakṣaṇāni
Accusativevīravakṣaṇam vīravakṣaṇe vīravakṣaṇāni
Instrumentalvīravakṣaṇena vīravakṣaṇābhyām vīravakṣaṇaiḥ
Dativevīravakṣaṇāya vīravakṣaṇābhyām vīravakṣaṇebhyaḥ
Ablativevīravakṣaṇāt vīravakṣaṇābhyām vīravakṣaṇebhyaḥ
Genitivevīravakṣaṇasya vīravakṣaṇayoḥ vīravakṣaṇānām
Locativevīravakṣaṇe vīravakṣaṇayoḥ vīravakṣaṇeṣu

Compound vīravakṣaṇa -

Adverb -vīravakṣaṇam -vīravakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria