Declension table of ?vīravakṣaṇa

Deva

MasculineSingularDualPlural
Nominativevīravakṣaṇaḥ vīravakṣaṇau vīravakṣaṇāḥ
Vocativevīravakṣaṇa vīravakṣaṇau vīravakṣaṇāḥ
Accusativevīravakṣaṇam vīravakṣaṇau vīravakṣaṇān
Instrumentalvīravakṣaṇena vīravakṣaṇābhyām vīravakṣaṇaiḥ vīravakṣaṇebhiḥ
Dativevīravakṣaṇāya vīravakṣaṇābhyām vīravakṣaṇebhyaḥ
Ablativevīravakṣaṇāt vīravakṣaṇābhyām vīravakṣaṇebhyaḥ
Genitivevīravakṣaṇasya vīravakṣaṇayoḥ vīravakṣaṇānām
Locativevīravakṣaṇe vīravakṣaṇayoḥ vīravakṣaṇeṣu

Compound vīravakṣaṇa -

Adverb -vīravakṣaṇam -vīravakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria