Declension table of ?vīravākyamaya

Deva

MasculineSingularDualPlural
Nominativevīravākyamayaḥ vīravākyamayau vīravākyamayāḥ
Vocativevīravākyamaya vīravākyamayau vīravākyamayāḥ
Accusativevīravākyamayam vīravākyamayau vīravākyamayān
Instrumentalvīravākyamayeṇa vīravākyamayābhyām vīravākyamayaiḥ vīravākyamayebhiḥ
Dativevīravākyamayāya vīravākyamayābhyām vīravākyamayebhyaḥ
Ablativevīravākyamayāt vīravākyamayābhyām vīravākyamayebhyaḥ
Genitivevīravākyamayasya vīravākyamayayoḥ vīravākyamayāṇām
Locativevīravākyamaye vīravākyamayayoḥ vīravākyamayeṣu

Compound vīravākyamaya -

Adverb -vīravākyamayam -vīravākyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria