Declension table of ?vīravākya

Deva

NeuterSingularDualPlural
Nominativevīravākyam vīravākye vīravākyāṇi
Vocativevīravākya vīravākye vīravākyāṇi
Accusativevīravākyam vīravākye vīravākyāṇi
Instrumentalvīravākyeṇa vīravākyābhyām vīravākyaiḥ
Dativevīravākyāya vīravākyābhyām vīravākyebhyaḥ
Ablativevīravākyāt vīravākyābhyām vīravākyebhyaḥ
Genitivevīravākyasya vīravākyayoḥ vīravākyāṇām
Locativevīravākye vīravākyayoḥ vīravākyeṣu

Compound vīravākya -

Adverb -vīravākyam -vīravākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria