Declension table of ?vīravāda

Deva

MasculineSingularDualPlural
Nominativevīravādaḥ vīravādau vīravādāḥ
Vocativevīravāda vīravādau vīravādāḥ
Accusativevīravādam vīravādau vīravādān
Instrumentalvīravādena vīravādābhyām vīravādaiḥ vīravādebhiḥ
Dativevīravādāya vīravādābhyām vīravādebhyaḥ
Ablativevīravādāt vīravādābhyām vīravādebhyaḥ
Genitivevīravādasya vīravādayoḥ vīravādānām
Locativevīravāde vīravādayoḥ vīravādeṣu

Compound vīravāda -

Adverb -vīravādam -vīravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria