Declension table of ?vīravṛndabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativevīravṛndabhaṭṭaḥ vīravṛndabhaṭṭau vīravṛndabhaṭṭāḥ
Vocativevīravṛndabhaṭṭa vīravṛndabhaṭṭau vīravṛndabhaṭṭāḥ
Accusativevīravṛndabhaṭṭam vīravṛndabhaṭṭau vīravṛndabhaṭṭān
Instrumentalvīravṛndabhaṭṭena vīravṛndabhaṭṭābhyām vīravṛndabhaṭṭaiḥ vīravṛndabhaṭṭebhiḥ
Dativevīravṛndabhaṭṭāya vīravṛndabhaṭṭābhyām vīravṛndabhaṭṭebhyaḥ
Ablativevīravṛndabhaṭṭāt vīravṛndabhaṭṭābhyām vīravṛndabhaṭṭebhyaḥ
Genitivevīravṛndabhaṭṭasya vīravṛndabhaṭṭayoḥ vīravṛndabhaṭṭānām
Locativevīravṛndabhaṭṭe vīravṛndabhaṭṭayoḥ vīravṛndabhaṭṭeṣu

Compound vīravṛndabhaṭṭa -

Adverb -vīravṛndabhaṭṭam -vīravṛndabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria