Declension table of ?vīravṛkṣa

Deva

MasculineSingularDualPlural
Nominativevīravṛkṣaḥ vīravṛkṣau vīravṛkṣāḥ
Vocativevīravṛkṣa vīravṛkṣau vīravṛkṣāḥ
Accusativevīravṛkṣam vīravṛkṣau vīravṛkṣān
Instrumentalvīravṛkṣeṇa vīravṛkṣābhyām vīravṛkṣaiḥ vīravṛkṣebhiḥ
Dativevīravṛkṣāya vīravṛkṣābhyām vīravṛkṣebhyaḥ
Ablativevīravṛkṣāt vīravṛkṣābhyām vīravṛkṣebhyaḥ
Genitivevīravṛkṣasya vīravṛkṣayoḥ vīravṛkṣāṇām
Locativevīravṛkṣe vīravṛkṣayoḥ vīravṛkṣeṣu

Compound vīravṛkṣa -

Adverb -vīravṛkṣam -vīravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria