Declension table of ?vīratarāsana

Deva

NeuterSingularDualPlural
Nominativevīratarāsanam vīratarāsane vīratarāsanāni
Vocativevīratarāsana vīratarāsane vīratarāsanāni
Accusativevīratarāsanam vīratarāsane vīratarāsanāni
Instrumentalvīratarāsanena vīratarāsanābhyām vīratarāsanaiḥ
Dativevīratarāsanāya vīratarāsanābhyām vīratarāsanebhyaḥ
Ablativevīratarāsanāt vīratarāsanābhyām vīratarāsanebhyaḥ
Genitivevīratarāsanasya vīratarāsanayoḥ vīratarāsanānām
Locativevīratarāsane vīratarāsanayoḥ vīratarāsaneṣu

Compound vīratarāsana -

Adverb -vīratarāsanam -vīratarāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria