Declension table of ?vīratama

Deva

MasculineSingularDualPlural
Nominativevīratamaḥ vīratamau vīratamāḥ
Vocativevīratama vīratamau vīratamāḥ
Accusativevīratamam vīratamau vīratamān
Instrumentalvīratamena vīratamābhyām vīratamaiḥ vīratamebhiḥ
Dativevīratamāya vīratamābhyām vīratamebhyaḥ
Ablativevīratamāt vīratamābhyām vīratamebhyaḥ
Genitivevīratamasya vīratamayoḥ vīratamānām
Locativevīratame vīratamayoḥ vīratameṣu

Compound vīratama -

Adverb -vīratamam -vīratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria