Declension table of ?vīrataṇḍula

Deva

NeuterSingularDualPlural
Nominativevīrataṇḍulam vīrataṇḍule vīrataṇḍulāni
Vocativevīrataṇḍula vīrataṇḍule vīrataṇḍulāni
Accusativevīrataṇḍulam vīrataṇḍule vīrataṇḍulāni
Instrumentalvīrataṇḍulena vīrataṇḍulābhyām vīrataṇḍulaiḥ
Dativevīrataṇḍulāya vīrataṇḍulābhyām vīrataṇḍulebhyaḥ
Ablativevīrataṇḍulāt vīrataṇḍulābhyām vīrataṇḍulebhyaḥ
Genitivevīrataṇḍulasya vīrataṇḍulayoḥ vīrataṇḍulānām
Locativevīrataṇḍule vīrataṇḍulayoḥ vīrataṇḍuleṣu

Compound vīrataṇḍula -

Adverb -vīrataṇḍulam -vīrataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria