Declension table of ?vīrasiṃhadeva

Deva

MasculineSingularDualPlural
Nominativevīrasiṃhadevaḥ vīrasiṃhadevau vīrasiṃhadevāḥ
Vocativevīrasiṃhadeva vīrasiṃhadevau vīrasiṃhadevāḥ
Accusativevīrasiṃhadevam vīrasiṃhadevau vīrasiṃhadevān
Instrumentalvīrasiṃhadevena vīrasiṃhadevābhyām vīrasiṃhadevaiḥ vīrasiṃhadevebhiḥ
Dativevīrasiṃhadevāya vīrasiṃhadevābhyām vīrasiṃhadevebhyaḥ
Ablativevīrasiṃhadevāt vīrasiṃhadevābhyām vīrasiṃhadevebhyaḥ
Genitivevīrasiṃhadevasya vīrasiṃhadevayoḥ vīrasiṃhadevānām
Locativevīrasiṃhadeve vīrasiṃhadevayoḥ vīrasiṃhadeveṣu

Compound vīrasiṃhadeva -

Adverb -vīrasiṃhadevam -vīrasiṃhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria