Declension table of vīrasena

Deva

NeuterSingularDualPlural
Nominativevīrasenam vīrasene vīrasenāni
Vocativevīrasena vīrasene vīrasenāni
Accusativevīrasenam vīrasene vīrasenāni
Instrumentalvīrasenena vīrasenābhyām vīrasenaiḥ
Dativevīrasenāya vīrasenābhyām vīrasenebhyaḥ
Ablativevīrasenāt vīrasenābhyām vīrasenebhyaḥ
Genitivevīrasenasya vīrasenayoḥ vīrasenānām
Locativevīrasene vīrasenayoḥ vīraseneṣu

Compound vīrasena -

Adverb -vīrasenam -vīrasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria