Declension table of ?vīrasarasvatī

Deva

MasculineSingularDualPlural
Nominativevīrasarasvatīḥ vīrasarasvatyā vīrasarasvatyaḥ
Vocativevīrasarasvatīḥ vīrasarasvati vīrasarasvatyā vīrasarasvatyaḥ
Accusativevīrasarasvatyam vīrasarasvatyā vīrasarasvatyaḥ
Instrumentalvīrasarasvatyā vīrasarasvatībhyām vīrasarasvatībhiḥ
Dativevīrasarasvatye vīrasarasvatībhyām vīrasarasvatībhyaḥ
Ablativevīrasarasvatyaḥ vīrasarasvatībhyām vīrasarasvatībhyaḥ
Genitivevīrasarasvatyaḥ vīrasarasvatyoḥ vīrasarasvatīnām
Locativevīrasarasvatyi vīrasarasvatyām vīrasarasvatyoḥ vīrasarasvatīṣu

Compound vīrasarasvati - vīrasarasvatī -

Adverb -vīrasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria