Declension table of ?vīrarāghavīya

Deva

NeuterSingularDualPlural
Nominativevīrarāghavīyam vīrarāghavīye vīrarāghavīyāṇi
Vocativevīrarāghavīya vīrarāghavīye vīrarāghavīyāṇi
Accusativevīrarāghavīyam vīrarāghavīye vīrarāghavīyāṇi
Instrumentalvīrarāghavīyeṇa vīrarāghavīyābhyām vīrarāghavīyaiḥ
Dativevīrarāghavīyāya vīrarāghavīyābhyām vīrarāghavīyebhyaḥ
Ablativevīrarāghavīyāt vīrarāghavīyābhyām vīrarāghavīyebhyaḥ
Genitivevīrarāghavīyasya vīrarāghavīyayoḥ vīrarāghavīyāṇām
Locativevīrarāghavīye vīrarāghavīyayoḥ vīrarāghavīyeṣu

Compound vīrarāghavīya -

Adverb -vīrarāghavīyam -vīrarāghavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria