Declension table of vīrapuruṣaka

Deva

NeuterSingularDualPlural
Nominativevīrapuruṣakam vīrapuruṣake vīrapuruṣakāṇi
Vocativevīrapuruṣaka vīrapuruṣake vīrapuruṣakāṇi
Accusativevīrapuruṣakam vīrapuruṣake vīrapuruṣakāṇi
Instrumentalvīrapuruṣakeṇa vīrapuruṣakābhyām vīrapuruṣakaiḥ
Dativevīrapuruṣakāya vīrapuruṣakābhyām vīrapuruṣakebhyaḥ
Ablativevīrapuruṣakāt vīrapuruṣakābhyām vīrapuruṣakebhyaḥ
Genitivevīrapuruṣakasya vīrapuruṣakayoḥ vīrapuruṣakāṇām
Locativevīrapuruṣake vīrapuruṣakayoḥ vīrapuruṣakeṣu

Compound vīrapuruṣaka -

Adverb -vīrapuruṣakam -vīrapuruṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria