Declension table of vīrapuruṣaka

Deva

MasculineSingularDualPlural
Nominativevīrapuruṣakaḥ vīrapuruṣakau vīrapuruṣakāḥ
Vocativevīrapuruṣaka vīrapuruṣakau vīrapuruṣakāḥ
Accusativevīrapuruṣakam vīrapuruṣakau vīrapuruṣakān
Instrumentalvīrapuruṣakeṇa vīrapuruṣakābhyām vīrapuruṣakaiḥ vīrapuruṣakebhiḥ
Dativevīrapuruṣakāya vīrapuruṣakābhyām vīrapuruṣakebhyaḥ
Ablativevīrapuruṣakāt vīrapuruṣakābhyām vīrapuruṣakebhyaḥ
Genitivevīrapuruṣakasya vīrapuruṣakayoḥ vīrapuruṣakāṇām
Locativevīrapuruṣake vīrapuruṣakayoḥ vīrapuruṣakeṣu

Compound vīrapuruṣaka -

Adverb -vīrapuruṣakam -vīrapuruṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria