Declension table of ?vīraprajāvatī

Deva

FeminineSingularDualPlural
Nominativevīraprajāvatī vīraprajāvatyau vīraprajāvatyaḥ
Vocativevīraprajāvati vīraprajāvatyau vīraprajāvatyaḥ
Accusativevīraprajāvatīm vīraprajāvatyau vīraprajāvatīḥ
Instrumentalvīraprajāvatyā vīraprajāvatībhyām vīraprajāvatībhiḥ
Dativevīraprajāvatyai vīraprajāvatībhyām vīraprajāvatībhyaḥ
Ablativevīraprajāvatyāḥ vīraprajāvatībhyām vīraprajāvatībhyaḥ
Genitivevīraprajāvatyāḥ vīraprajāvatyoḥ vīraprajāvatīnām
Locativevīraprajāvatyām vīraprajāvatyoḥ vīraprajāvatīṣu

Compound vīraprajāvati - vīraprajāvatī -

Adverb -vīraprajāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria