Declension table of ?vīraparākrama

Deva

MasculineSingularDualPlural
Nominativevīraparākramaḥ vīraparākramau vīraparākramāḥ
Vocativevīraparākrama vīraparākramau vīraparākramāḥ
Accusativevīraparākramam vīraparākramau vīraparākramān
Instrumentalvīraparākrameṇa vīraparākramābhyām vīraparākramaiḥ vīraparākramebhiḥ
Dativevīraparākramāya vīraparākramābhyām vīraparākramebhyaḥ
Ablativevīraparākramāt vīraparākramābhyām vīraparākramebhyaḥ
Genitivevīraparākramasya vīraparākramayoḥ vīraparākramāṇām
Locativevīraparākrame vīraparākramayoḥ vīraparākrameṣu

Compound vīraparākrama -

Adverb -vīraparākramam -vīraparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria