Declension table of ?vīrapāṇḍya

Deva

MasculineSingularDualPlural
Nominativevīrapāṇḍyaḥ vīrapāṇḍyau vīrapāṇḍyāḥ
Vocativevīrapāṇḍya vīrapāṇḍyau vīrapāṇḍyāḥ
Accusativevīrapāṇḍyam vīrapāṇḍyau vīrapāṇḍyān
Instrumentalvīrapāṇḍyena vīrapāṇḍyābhyām vīrapāṇḍyaiḥ vīrapāṇḍyebhiḥ
Dativevīrapāṇḍyāya vīrapāṇḍyābhyām vīrapāṇḍyebhyaḥ
Ablativevīrapāṇḍyāt vīrapāṇḍyābhyām vīrapāṇḍyebhyaḥ
Genitivevīrapāṇḍyasya vīrapāṇḍyayoḥ vīrapāṇḍyānām
Locativevīrapāṇḍye vīrapāṇḍyayoḥ vīrapāṇḍyeṣu

Compound vīrapāṇḍya -

Adverb -vīrapāṇḍyam -vīrapāṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria