Declension table of ?vīranagara

Deva

NeuterSingularDualPlural
Nominativevīranagaram vīranagare vīranagarāṇi
Vocativevīranagara vīranagare vīranagarāṇi
Accusativevīranagaram vīranagare vīranagarāṇi
Instrumentalvīranagareṇa vīranagarābhyām vīranagaraiḥ
Dativevīranagarāya vīranagarābhyām vīranagarebhyaḥ
Ablativevīranagarāt vīranagarābhyām vīranagarebhyaḥ
Genitivevīranagarasya vīranagarayoḥ vīranagarāṇām
Locativevīranagare vīranagarayoḥ vīranagareṣu

Compound vīranagara -

Adverb -vīranagaram -vīranagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria