Declension table of ?vīranātha

Deva

NeuterSingularDualPlural
Nominativevīranātham vīranāthe vīranāthāni
Vocativevīranātha vīranāthe vīranāthāni
Accusativevīranātham vīranāthe vīranāthāni
Instrumentalvīranāthena vīranāthābhyām vīranāthaiḥ
Dativevīranāthāya vīranāthābhyām vīranāthebhyaḥ
Ablativevīranāthāt vīranāthābhyām vīranāthebhyaḥ
Genitivevīranāthasya vīranāthayoḥ vīranāthānām
Locativevīranāthe vīranāthayoḥ vīranātheṣu

Compound vīranātha -

Adverb -vīranātham -vīranāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria