Declension table of ?vīranātha

Deva

MasculineSingularDualPlural
Nominativevīranāthaḥ vīranāthau vīranāthāḥ
Vocativevīranātha vīranāthau vīranāthāḥ
Accusativevīranātham vīranāthau vīranāthān
Instrumentalvīranāthena vīranāthābhyām vīranāthaiḥ vīranāthebhiḥ
Dativevīranāthāya vīranāthābhyām vīranāthebhyaḥ
Ablativevīranāthāt vīranāthābhyām vīranāthebhyaḥ
Genitivevīranāthasya vīranāthayoḥ vīranāthānām
Locativevīranāthe vīranāthayoḥ vīranātheṣu

Compound vīranātha -

Adverb -vīranātham -vīranāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria