Declension table of ?vīramardana

Deva

MasculineSingularDualPlural
Nominativevīramardanaḥ vīramardanau vīramardanāḥ
Vocativevīramardana vīramardanau vīramardanāḥ
Accusativevīramardanam vīramardanau vīramardanān
Instrumentalvīramardanena vīramardanābhyām vīramardanaiḥ vīramardanebhiḥ
Dativevīramardanāya vīramardanābhyām vīramardanebhyaḥ
Ablativevīramardanāt vīramardanābhyām vīramardanebhyaḥ
Genitivevīramardanasya vīramardanayoḥ vīramardanānām
Locativevīramardane vīramardanayoḥ vīramardaneṣu

Compound vīramardana -

Adverb -vīramardanam -vīramardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria