Declension table of ?vīramardalaka

Deva

MasculineSingularDualPlural
Nominativevīramardalakaḥ vīramardalakau vīramardalakāḥ
Vocativevīramardalaka vīramardalakau vīramardalakāḥ
Accusativevīramardalakam vīramardalakau vīramardalakān
Instrumentalvīramardalakena vīramardalakābhyām vīramardalakaiḥ vīramardalakebhiḥ
Dativevīramardalakāya vīramardalakābhyām vīramardalakebhyaḥ
Ablativevīramardalakāt vīramardalakābhyām vīramardalakebhyaḥ
Genitivevīramardalakasya vīramardalakayoḥ vīramardalakānām
Locativevīramardalake vīramardalakayoḥ vīramardalakeṣu

Compound vīramardalaka -

Adverb -vīramardalakam -vīramardalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria