Declension table of ?vīramaheśvarīya

Deva

NeuterSingularDualPlural
Nominativevīramaheśvarīyam vīramaheśvarīye vīramaheśvarīyāṇi
Vocativevīramaheśvarīya vīramaheśvarīye vīramaheśvarīyāṇi
Accusativevīramaheśvarīyam vīramaheśvarīye vīramaheśvarīyāṇi
Instrumentalvīramaheśvarīyeṇa vīramaheśvarīyābhyām vīramaheśvarīyaiḥ
Dativevīramaheśvarīyāya vīramaheśvarīyābhyām vīramaheśvarīyebhyaḥ
Ablativevīramaheśvarīyāt vīramaheśvarīyābhyām vīramaheśvarīyebhyaḥ
Genitivevīramaheśvarīyasya vīramaheśvarīyayoḥ vīramaheśvarīyāṇām
Locativevīramaheśvarīye vīramaheśvarīyayoḥ vīramaheśvarīyeṣu

Compound vīramaheśvarīya -

Adverb -vīramaheśvarīyam -vīramaheśvarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria