Declension table of ?vīramaheśvara

Deva

MasculineSingularDualPlural
Nominativevīramaheśvaraḥ vīramaheśvarau vīramaheśvarāḥ
Vocativevīramaheśvara vīramaheśvarau vīramaheśvarāḥ
Accusativevīramaheśvaram vīramaheśvarau vīramaheśvarān
Instrumentalvīramaheśvareṇa vīramaheśvarābhyām vīramaheśvaraiḥ vīramaheśvarebhiḥ
Dativevīramaheśvarāya vīramaheśvarābhyām vīramaheśvarebhyaḥ
Ablativevīramaheśvarāt vīramaheśvarābhyām vīramaheśvarebhyaḥ
Genitivevīramaheśvarasya vīramaheśvarayoḥ vīramaheśvarāṇām
Locativevīramaheśvare vīramaheśvarayoḥ vīramaheśvareṣu

Compound vīramaheśvara -

Adverb -vīramaheśvaram -vīramaheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria