Declension table of ?vīrakukṣi

Deva

FeminineSingularDualPlural
Nominativevīrakukṣiḥ vīrakukṣī vīrakukṣayaḥ
Vocativevīrakukṣe vīrakukṣī vīrakukṣayaḥ
Accusativevīrakukṣim vīrakukṣī vīrakukṣīḥ
Instrumentalvīrakukṣyā vīrakukṣibhyām vīrakukṣibhiḥ
Dativevīrakukṣyai vīrakukṣaye vīrakukṣibhyām vīrakukṣibhyaḥ
Ablativevīrakukṣyāḥ vīrakukṣeḥ vīrakukṣibhyām vīrakukṣibhyaḥ
Genitivevīrakukṣyāḥ vīrakukṣeḥ vīrakukṣyoḥ vīrakukṣīṇām
Locativevīrakukṣyām vīrakukṣau vīrakukṣyoḥ vīrakukṣiṣu

Compound vīrakukṣi -

Adverb -vīrakukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria