Declension table of ?vīrakāma

Deva

MasculineSingularDualPlural
Nominativevīrakāmaḥ vīrakāmau vīrakāmāḥ
Vocativevīrakāma vīrakāmau vīrakāmāḥ
Accusativevīrakāmam vīrakāmau vīrakāmān
Instrumentalvīrakāmeṇa vīrakāmābhyām vīrakāmaiḥ vīrakāmebhiḥ
Dativevīrakāmāya vīrakāmābhyām vīrakāmebhyaḥ
Ablativevīrakāmāt vīrakāmābhyām vīrakāmebhyaḥ
Genitivevīrakāmasya vīrakāmayoḥ vīrakāmāṇām
Locativevīrakāme vīrakāmayoḥ vīrakāmeṣu

Compound vīrakāma -

Adverb -vīrakāmam -vīrakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria