Declension table of ?vīrajita

Deva

MasculineSingularDualPlural
Nominativevīrajitaḥ vīrajitau vīrajitāḥ
Vocativevīrajita vīrajitau vīrajitāḥ
Accusativevīrajitam vīrajitau vīrajitān
Instrumentalvīrajitena vīrajitābhyām vīrajitaiḥ vīrajitebhiḥ
Dativevīrajitāya vīrajitābhyām vīrajitebhyaḥ
Ablativevīrajitāt vīrajitābhyām vīrajitebhyaḥ
Genitivevīrajitasya vīrajitayoḥ vīrajitānām
Locativevīrajite vīrajitayoḥ vīrajiteṣu

Compound vīrajita -

Adverb -vīrajitam -vīrajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria