Declension table of ?vīrahatyā

Deva

FeminineSingularDualPlural
Nominativevīrahatyā vīrahatye vīrahatyāḥ
Vocativevīrahatye vīrahatye vīrahatyāḥ
Accusativevīrahatyām vīrahatye vīrahatyāḥ
Instrumentalvīrahatyayā vīrahatyābhyām vīrahatyābhiḥ
Dativevīrahatyāyai vīrahatyābhyām vīrahatyābhyaḥ
Ablativevīrahatyāyāḥ vīrahatyābhyām vīrahatyābhyaḥ
Genitivevīrahatyāyāḥ vīrahatyayoḥ vīrahatyānām
Locativevīrahatyāyām vīrahatyayoḥ vīrahatyāsu

Adverb -vīrahatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria