Declension table of ?vīragoṣṭhī

Deva

FeminineSingularDualPlural
Nominativevīragoṣṭhī vīragoṣṭhyau vīragoṣṭhyaḥ
Vocativevīragoṣṭhi vīragoṣṭhyau vīragoṣṭhyaḥ
Accusativevīragoṣṭhīm vīragoṣṭhyau vīragoṣṭhīḥ
Instrumentalvīragoṣṭhyā vīragoṣṭhībhyām vīragoṣṭhībhiḥ
Dativevīragoṣṭhyai vīragoṣṭhībhyām vīragoṣṭhībhyaḥ
Ablativevīragoṣṭhyāḥ vīragoṣṭhībhyām vīragoṣṭhībhyaḥ
Genitivevīragoṣṭhyāḥ vīragoṣṭhyoḥ vīragoṣṭhīnām
Locativevīragoṣṭhyām vīragoṣṭhyoḥ vīragoṣṭhīṣu

Compound vīragoṣṭhi - vīragoṣṭhī -

Adverb -vīragoṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria