Declension table of ?vīragati

Deva

FeminineSingularDualPlural
Nominativevīragatiḥ vīragatī vīragatayaḥ
Vocativevīragate vīragatī vīragatayaḥ
Accusativevīragatim vīragatī vīragatīḥ
Instrumentalvīragatyā vīragatibhyām vīragatibhiḥ
Dativevīragatyai vīragataye vīragatibhyām vīragatibhyaḥ
Ablativevīragatyāḥ vīragateḥ vīragatibhyām vīragatibhyaḥ
Genitivevīragatyāḥ vīragateḥ vīragatyoḥ vīragatīnām
Locativevīragatyām vīragatau vīragatyoḥ vīragatiṣu

Compound vīragati -

Adverb -vīragati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria