Declension table of ?vīradhanvan

Deva

MasculineSingularDualPlural
Nominativevīradhanvā vīradhanvānau vīradhanvānaḥ
Vocativevīradhanvan vīradhanvānau vīradhanvānaḥ
Accusativevīradhanvānam vīradhanvānau vīradhanvanaḥ
Instrumentalvīradhanvanā vīradhanvabhyām vīradhanvabhiḥ
Dativevīradhanvane vīradhanvabhyām vīradhanvabhyaḥ
Ablativevīradhanvanaḥ vīradhanvabhyām vīradhanvabhyaḥ
Genitivevīradhanvanaḥ vīradhanvanoḥ vīradhanvanām
Locativevīradhanvani vīradhanvanoḥ vīradhanvasu

Compound vīradhanva -

Adverb -vīradhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria