Declension table of ?vīradeva

Deva

MasculineSingularDualPlural
Nominativevīradevaḥ vīradevau vīradevāḥ
Vocativevīradeva vīradevau vīradevāḥ
Accusativevīradevam vīradevau vīradevān
Instrumentalvīradevena vīradevābhyām vīradevaiḥ vīradevebhiḥ
Dativevīradevāya vīradevābhyām vīradevebhyaḥ
Ablativevīradevāt vīradevābhyām vīradevebhyaḥ
Genitivevīradevasya vīradevayoḥ vīradevānām
Locativevīradeve vīradevayoḥ vīradeveṣu

Compound vīradeva -

Adverb -vīradevam -vīradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria